ॐ ॥ हयग्रीव दयासिंधो बन्धो सज्जनसंततेः । त्रयीग्रीव नमश्चान्द्रसान्द्रकान्तिसमांशुमन् ॥
स्वामिन्सघृण काप्यम्बा किं बालकममुञ्चत । पालय श्रीपते तस्मादस्मान्सेवकान् ॥
ईश तेऽनीश जीव त्वं तत्त्वं वक्ति न युक्तिमान् । अश्वो भूत्वाऽपि यो मर्त्योऽमर्त्यो वाश्वो जगत्त्रये ॥
हयास्य पश्य भृत्यं ते हन्तेमे भूतराक्षसाः । जिघांसंत्यात्तचक्रस्त्वं सत्वं विस्तार्य रक्षमाम् ॥
यमोऽपि ते भटस्त्वं च पञ्चरूपो भवान्प्रभुः । आज्ञापयतु राजाऽसौ दासायं मयि मोचयेत् ॥
अनन्तगुणसंपूर्ण धूर्न काऽप्यत्र मे प्रिया । तव पादाब्जसेवैव जैवबन्धविमोिचनी ॥
सुरम्य सुखचिद्रूप धूपदीपार्चनादिकम् । तव प्रियं सदा कु्र्यां पुर्यां वा पर्वतेऽपि वा ॥
विद्यां देहि विवेकं च शं च सर्वत्र देहि मे । श्रद्धां देहि तथा पाहि मा हिनस्ति यथा परः ॥
ससुरासुरगंधर्वपूर्वसर्वजगत्पते । शरणं भव वाणीशवीशभोगीशसेवित ॥
हयाननं हर क्लेशं लेशं दर्शय नः प्रभो । भवन्मुखाम्बुजे नृत्यच्छुत्यन्ताख्यवधूहृदाम् ॥
वादिराजाख्ययतिना सादरं रचितां स्तुतिम् । श्रीधरांघ्रियुगे भक्तीं साधयान् सर्वदा पठेत्॥
॥इति श्रीमद्वादिराजपुज्यचरणविरचितं हयग्रीवस्तोत्रं समाप्तम् ॥
श्रीकृष्णार्पणमस्तु
Comments on: "ShriHayagreeva stotram !" (26)
shri narasimha
shri hanumantey namaha
shri guru raghavendaraya namaha
Rspected guruji pranama
can any one post the meaning of above strota
humble pranama
LikeLike
Respected Acharyare,
I owe a lot to you for the invaluable guidance that you are providing to individuals like me.
After I started to read this stotra, my tension with regards to the stress at work place has vanished and am feeling a lot more confident now.
Again my heartfelt thanks and pranaams to you.
My pranaams
Venkatesh
LikeLiked by 1 person
You should be indebeted to VAADIRAJARu the great yati has written so many potent stotras for the benefit[ uddhara ] of TRIJAGAT [ three worlds , bhu bhuva swa ]
LikeLiked by 1 person
Pranaam Guruji,
Request you to pls let us know the meaning as well as you had done in prarthana dashaka..
Humble pranaams…
LikeLike
Namaskara Chiraan Avare,
The second line ending in ‘asmaan sevakaan’ didn’t seem right meter wise so I googled the stotra – is it ‘asmaan sevaka sevakaan’?
LikeLike
poojaneeyamaina gurugariki,
can you kindly let us know how many times / day must we recite it ?
LikeLike
Here is the itrans encoded version. you can go to http://209.6.119.133:8080/cgi-bin/webitrans.pl and copy paste this text, choose language and font size and print out a pdf to learn.
|| shrI hayagrIva stotram ||
OM
|| hayagrIva dayAsiMdho bandho sajjanasantateH|
trayIgrIva namashchaandrasaandrakaantisamaaMshuman.h ||
svaaminsaghR^iNa kaapyambaa kiM baalakamamunchata |
paalaya shrIpate tasmaadasmaansevakaan.h ||
Isha te.anIsha jIva tvaM tattvaM vakti na yuktimaan.h |
ashvo bhUtvA.api yo martyo.amartyo vaashvo jagattraye ||
hayAsya pashya bhR^ityaM te hanteme bhUta rAkshasAH |
jinghAMsaMtyAttachakrasttvaM sattvaM vistArya rakshamAm.h ||
yamo.api me bhaTastvaM cha pa~ncharUpo bhavAnprabhuH |
Aj~nApayatu rAjA.asau dAsAyaM mayi mochayet.h ||
anantaguNasaMpUrNa dhUrna kA.apyatra me priyA |
tava pAdAbjasevaiva jaivabandhavimochinI ||
suramya sukhachidrUpa dhUpadIpArchanAdhikam.h |
tava priyaM sadA kuryAM puryAM vA parvate.api vA ||
vidyAM dehi vivekaM cha shaM cha sarvatra dehi me |
shraddhAM dehi tathA pAhi mA hinasti yathA paraH ||
sasurAsuragaMdharvapUrvasarvajagatpate |
sharaNaM bhava vANIshavIshabhogIshasevita ||
hayAnanaM hara kleshaM leshaM darshaya naH prabho |
bhavAn.h mukhAmbuje nR^ityachhutyantAkhyavadhUhR^idAm.h ||
vAdirAjAkhyayatinA sAdaraM rachitAM stutim.h |
shrIdharAMghriyuge bhaktIM sAdhayAn.h sarvadA paThet.h ||
||iti shrIvAdiRAjapUjyacharaNavirachitaM hayagrIvastotraM samAptam.h ||
shrIkR^iShNArpaNamastu
LikeLike