गृहाणामादिरादित्योऽ लोकरक्षणकारकः । विषमस्थानसम्भूताम् पीडाम् हरतु मे रवी ॥
रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः । विषमस्थानसम्भूताम् पीडाम् हरतु मे विधुः ॥
भूमिपुत्रो महातेजा जगताम् भयकृतसदा । वृष्टिकृदवृष्टिहर्ता च पीडाम् हरतु मे कुजः ॥
उत्पातरूपी जगताम् चंद्रपुत्रो महाद्युतिः । सूर्यप्रियकरो विद्वान पीडाम् हरतु मे बुधः ॥
देवमंत्री विशालाक्षः सदा लोकहिते रतः । अनेक शिष्य संपूर्णः पीडाम् हरतु मे गुरुः ॥
दैत्यमंत्री गुरुस्तेषाम् प्रणवश्च महाद्युतिः । प्रभुस्तारागृहाणाम् च पीडाम् हरतु मे भृगुः ॥
सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः । दीर्घचारः प्रसंन्नात्मा पीडाम् हरतु मे शनिः ॥
महाशिर्षो महावक्त्रो दीर्घदंष्ट्रो महाबलः । अतनुश्चोर्ध्वकेशश्च पीडाम् हरतु मे तमः ॥
अनेकरुप वर्णैश्च शतशोऽथ सहस्रशः । उत्पातरुपी जगताम् पीडाम् हरतु मे शिखि॥
॥इति नवगृहपीडापरिहारस्तोत्रम् संपूर्णम् ॥
कृष्णार्पणमस्तु
Comments on: "PeeDhaparihaar stotras for Planets – Bramhand purana !" (8)
Pranam Acharya,
Can we recite the vedvas stotra as well as this stotra? or we should do only either of them?
Pranam
Amriita
LikeLike
you can recite both
LikeLike
can any one please translate dis shlokha in english pllzzzzzzzzzz
Regards,
pradnya
LikeLike
Namaskara Acharya,
Please advise what the anusandhana should be for reciting these stotras. Is any tarpana and/or homa required after a 16,000 recitation of the respective graha stotra
I have also heard that Shri Vadiraja’s navagraha stotra (Bhasvan Me Bhasayet…) is also a very potent stotra and that a 16,000 recitation of that stotra relieves one from all graha peedas. Please let me know if my understanding is correct
Thank you
Krishnan
LikeLike
yes bhasvanme is also potent ….
tarpana and homa is required
LikeLike
subscribing to comments.
LikeLike
poojaneeyamaina gurugariki,
how many times must the recital be done sir ?
LikeLike
recite till peedha goes
LikeLike