पंचमुखिमारुतिस्तोत्र
अस्य श्रीहनुमन्महामन्त्रस्य
श्रीपंचमुखिहनुमान देवता
हानुमाान इति बीजम्
वायुसुत इति शक्तीः
अंजनासुत इति कीलकं
ॐ श्रीरामचंद्रवीरहनुमतप्रसादसिद्धयर्थंसकललोकोपकारार्थम् पंचमुखिकवचस्तोत्रमंत्रजपे विनियोगः
ॐ अंजनासुताय अंगुष्ठाभ्याम नमः
ॐ रुद्रमूर्तये तर्जनीभ्याम् नमः
ॐ वायुपुत्राय मध्यमाभ्याम् नमः
ॐ अग्निगर्भाय अनामिकाभ्याम नमः
ॐ रामदूताय कनिष्ठिकाभयाम नमः
ॐ पंचमुखिहनुमते करतलकरपृष्ठाभ्याम नमः
[ एवं हृदयादिन्यासः ]
अथ ध्यानम्
उद्यन्मार्तंडकोटीरुचिरमययुतम् चारुवीरासनस्थम् मौंजीयज्ञोपवीताभरणमुरुजटाशोभितम् कुण्डलाभ्याम ॥ भक्तानामिष्टदम् तम् प्रणयमनुदितम् वेदनादप्रणादम् ध्यायेद्देवम् विधेयंप्लवगकुलपतीम गोष्पदीभूतवार्धिम् ॥
श्रीरामचंद्रदूताय अंजनावायुपुत्राय महाबलाय सीतादुःखनिवारणाय लंकादहनकारणाय महाभयप्रचंडाय फाल्गुनसखाय कोलाहलसकलब्रम्हांडविश्वरुपाय सप्तसमुद्रनिरालंबिताय पिंगलनयनायामितविक्रमाय सूर्यबिंबफलसेविताय दुष्टनिरालंकृताय अंगदलक्ष्मणकपिसैन्यप्राणनिर्वाहकाय दशकंठविध्वंसनाय रामेष्टाय फल्गुनसखाय सीतासमेतरामचंद्रप्रसादकाय ॥
षटप्रयोगागम- पंचमुखिहनुमंतम् ध्यात्वा
ॐ ह्रीं मर्कटमर्कटाय वं वं वं वं वं वषट स्वाहा ॥
ॐ ह्रीं मर्कटमर्कटाय फं फं फं फं फं फट स्वाहा ॥
ॐ ह्रीं मर्कटमर्कटाय खें खें खें खें खें मारणाय स्वाहा ॥
ॐ ह्रीं मर्कटमर्कटाय ठं ठं ठं ठं ठं ठं स्तंभनाय स्वाहा ॥
ॐ ह्रीं मर्कटमर्कटाय ॐ ॐ ॐ ॐ ॐ आंक्रसि सकलसंपतकराय स्वाहा॥
ॐ कं खं गं ङ घं चं छं जं झं ञ टं ठं डं ढँ णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं सं शं षं हं ळं क्षं स्वाहा ॥[इति दिगबंधः]
ॐ पंचमुखिवीरहनुमते ऊर्ध्वमुखीहयग्रीवाय रुं रुं रूं रुं रुं रुद्रमूर्तये सकलनिर्वाहकरणाय स्वाहा
ॐ पंचमुखिवीरहनुमते पूर्वेकपिमुखाय ढं ढं ढं ढं ढं कवचमूर्तये सकलशत्रुसंहाराय स्वाहा
ॐ पंचमुखिवीरहनुमते दक्षिणे नृसिंहायमुखाय हां हां हां हां हां करालमूर्तये सकलभुतप्रेतदमनाय स्वाहा
ॐ पंचमुखिवीरहनुमते पश्चिमे गरुडमुखाय मं मं मं मं मं नीलकँठमूर्तये सकलविषहराय स्वाहा
ॐ पंचमुखिवीरहनुमते उत्तरे वराहमुखाय लंलंलंलंलं आदिमुर्तये सकलदोषहराय स्वाहा
पंचमुखिहनुमते अंजनासुताय वायुपुत्राय सीताशोकदुःखनिवारणाय द्रोणाद्रिवरहरणाय श्रीरामचंद्रपादसेवकाय माहावीर्यप्रथमब्रम्हांडनायकाय पंचमुखिमाहावीरहनुमतेनमः ॥ भूतप्रेतपिशाचब्रह्मराक्षसग्रहपरमंत्रपरतंत्रोच्चाटनाय स्वाहा ।सकलनिर्वाहकरणायपंचमुखिहनुमद्वरप्रसादकाय जंजंजंजंंजं इतिकवचम पठेत ॥
Comments on: "Panchamukhi MARUTI !" (22)
SALUTATIN TO HARI 1755 6 TIME-10.52AM FROM-KOLKATA BEETLE LEAVES-5,NUTS-4,FRUITS-6,BIRTH PLACE-KOLKATA,TIME-9.45 PM,DATE OF BIRTH-KOLKATA,RIGHT EAR,PROBLEM-SHORTFALL OF FINANCES DAY BY DAY AND ACCUMULATION OF HUGE DEBTS ON REGULAR BASIS,DISAPPOINTED WITH OWN LIFE,SALUTATION TO HARI
LikeLike
Sir, isnt this the same as panchamukhi hanumat kavacha????? Thanks for uploading this… What does this part mean: “ॐ श्रीरामचंद्रवीरहनुमतप्रसादसिद्धयर्थंसकललोकोपकारार्थम्”
I want to know the meaning of “sakala lokopakaaraartham” specifically..
brigga223
LikeLike
thanks
LikeLike