Shri Krishna Stutih !
ॐ॥ यदि दिशसि नयनपटुताम तर्हि भवच्चरणकमलसेवायै । आयास्यामि दयालो कृष्ण न चेत्पूजयामि कथमन्धः ॥
सम्भावितस्य पुंसो मरणादतिरिच्यते किलाकीर्तिः । इति गीतासु हि गीतं भवता भवतापतिमिररवे ॥
नानापराधशतकं हीने यद्यस्ति कृष्ण मयि मत्ते । दिनानामुद्धर्त्रा क्षन्तव्यं तत्क्षमावता भवता ॥
कुंतलसंततिलसितं चूडात्रयशोभिमौलिभागमहं । शतपत्रपत्रनेत्रं शशिवदनं प्रतिदिनं दिदृक्षामि ॥
कुण्डलमण्डितगण्डं कम्बुग्रीवं मनोरमोरस्कम् । दण्डं दाम च दधतं पाण्डवसखमर्च्यमर्चयामि कदा ॥
रम्यतमोदरजघनं कम्रोरुं वृत्तजानुयुगजञ्गम् । रक्ताब्जसदृशपादं हस्ताभ्याम् त्वाऽर्चयामि सदय कदा ॥
दोषातिदूरं शुभगुणराशिं दासिकृताखिलानिमिषम् । भूषणभूषितगात्रं नेत्राभ्यां चित्रचरित वीक्षे त्वाम् ॥
मध्वप्रतिष्ठितं त्वां विध्वस्ताशेषकुजनकुलम् । मूर्धना प्रणम्य याचे तद्विरचय यद्धितं ममाद्य हरे ॥
स्तुतिमिति पुण्यकथन ते प्रथितकृते वादिराजयतिरकृत । सततं पठतां हि सतामतिविशदां देहि कृष्ण विततमतिम् ॥
इति श्रीमद्वादिराजपुज्यचरणविरचिता श्रीकृष्णस्तुतिः समाप्ताः ॥
Note : this shloka was composed by Sri VAadiraj pujyacharan swamiji to aid a blind Bhakta to have vision . VAADIRAJARu asked him to recite this daily 100 times and the person got the vision . This shloka gives relief from all the trouble of eyes .
SOmetime when Shree Vrundavanacharya was ruling , one of the bhaktas came to see SHREE KRISHNA and was unable to see the pratima of the LORD KRISHNA … Vrundavanaacharya gave him this very shloka , after 1000 recitals LORD krishna could be seen by the Bhakta .
So this excellent of shlokas can be recited by all those who have eye troubles , fear of loss of vision , or those aspiring regaining of vision , partial vision or those undergoing operation of eyes can recite these shlokas …
Those desirous of having DARSHAN OF LORD in the heart can also recite this Shloka through purashcharana .
SRIKRISHNARPANAMASTU
Notes & comments