Surya Upasana !
। जपाकुसुम संकाशं काश्यपेयं महाद्युतीम् तमोघ्नं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ।
Suryanarayana The SUN is the visible form of VISHNU for all the devotees . It is an excellent pratima for upasana for quick siddhi and Moksha . It is a Nitya upasana for all the BRAMHINS , the GAyatri Upasana is towards Suryanarayana . Vishnu present in SURYA devata is the most quick to give results and ever protecting . Acharya Srimadanandateertha when confronted with the muslim King proclaimed ” We are the followers of Great God who is ever present in SUN and worship HIM “, Hence its not surprising if there is entire upanishad dedicated to Surya UPASANA . Those who aspire for physical ,material and spiritual success must pray LORD SURYANARAYANA .
- Suryopasana with daily arghya to Suryanarayana helps maintain dwijatva .
- All sankalpa at Suryodaya accomapanied with Suryopasana will be successfull .
- Upanishads declare SUN as the centre of UNIVERSE .
- Devatas attain aparoksha though Suryopasana .
- It is Graha RAJa ,, King of planets . Praying SUN will give excellent planetary effects and ill effects will get minimized .
- The chakshopanishad gives Surya mantra to ward away eye problems like cataract ,short /long sight , to get rid of spectacles , blindness etc .
- Suryopanishad gives SuryaUpasana to get excellent health .
- Suryopasana gives win over enemies [aditya hrudaya of Agstya Muni incidental not instrumental in Killing RAVANA by LORD SRIRAM ]
- SURYOPASANA GIVES EXCELLENT EDUCATION and excellence in vyakarana shastra [ Hanumanji did his schooling under Surya narayana with Suryopasana ]
- Suryaupasana relieves one of skin diseases ,heart diseases , strengthens bones and increases Longevity .[ Samba ,son of Srikrishna and Jambavati ,when tired of his incurable skin disease tried to take permission from Srikrishna to suicide , Srikrishna advised him to do Suryopasana , Samba was relieved off skin disease regained his beauty and Longevtity ]
- Surya Upasana gives excellent wealth . [ Raja Satrajit got syamantak mani through Surya Upasana ,which would give him 8000 kg of gold every day ]
- In yogashastra Dharana /samayama on Surya gives knowledge of entire creation .
- Exercising early morning with Surynamaskaar with twelve surya mantras give extreme physical strength and excellent wrestling capacity .
- Varahamihira Bhatt amassed excellency in Jyotishshastra through Suryaradhana for a one complete year .
- Suryopasana gives excellence in medical field ,it gives aushadhsiddhi [ Chyavan rishi got his Ayurved siddhi through Suryopasana ]
- Suryopasana gives excellent proficiency in Architechture science shilpavidya [ Maya became a great architect by Suryopasana ]
- Suryopasana gives Rajayoga .[It gives political power and it gives easy success in exams For high Govt Posts ie IAS IPS IES IRS etc ] All FAVOURS FROM GOVT can be had through Suryopasana .
SO Suryaupasana is a way of life for all vedic followers . How this Suryopasana can be done ?
Fast on every Sunday without taking salt , oil , vegetables , alcohol , nonveg , honey , and no cohabitation with females . Get up early morning before sunrise and pray SuryaNARAYANA with following prayers .
Surya dwadashnaam stotram
आदित्यम प्रथमं नाम द्वितीयं तु दिवाकरं । तृतीयं भास्करं प्रोक्तं चतुर्थंम् तु प्रभाकरं ॥
पंचमम् हरिदश्वं च षष्टं त्रैलोक्यलोचनम । सप्तमम तु सहस्रांशुमष्टमं तु विभाकरम ॥
नवमम स्याद्दिनकरं दशमम् द्वादशात्मकं । एकादशम् त्रिवेदात्म द्वादशं सूर्यमेवच ॥
द्वादशैतानिनामानि प्रात:काले सदा पठेत् । कुष्ठादिहृद्रोगो दारिद्र्यं नैव जायते ॥
॥ इति ब्रह्मांडपुराणे सूर्यद्वादशनामस्तोत्रं संपूर्णंम ॥
…………………………………………………………………………………..
॥ सूर्यकवच स्तोत्रं ॥
याज्ञवल्क्य उवाच ॥
शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभं ।शरीरारोग्यदं दिव्यंसर्वसौभाग्यदायकम् ॥
देदीप्यमानमुकुटम् स्फुरन्मकरकुण्डलम् ।ध्यात्वासहस्रकिरणं सतोत्रमेतदुदीरयेत ॥
शिरो मे भास्कर: पातु ललाटम् मेऽमितद्युति: । नेत्रे दिनमणि: पातु श्रवणे वासरेश्वर: ॥
घ्राणं घर्मघृणि: पातु वदनम् वेदवाहन: । जिव्हां मे मानद: पातु कण्ठं मे सुरवंदित: ॥
स्कंधौ प्रभाकर: पातु वक्ष: पातु जनप्रिय: । पातु पादौ द्वादशात्मा सर्वांगं सकलेश्वर: ॥
सूर्यरक्षात्मकंस्तोत्रम लिखित्वाभुर्जपत्रके । ददाति य: करे तस्य वशगा:सर्वसिद्धय: ॥
सुस्नातो यो जपेत सम्यगोऽधीते स्वस्थमानस: । स रोगमुक्तोदीर्घायु: सुखं पुष्टिंच विंदति ॥
॥इति याज्ञवल्क्य विरचितम सुर्यकवचसतोत्रं संपूर्णंम ॥
……………………………………………………………………………………………..
।सूर्याष्टकं ।
सांब उवाच ।
आदिदेव नमस्तुभ्यं प्रसीद ममभास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥
सप्ताऽश्वरथमारूढं प्रचंडं कश्यपात्मजं । श्वेतपद्मधरं देवं तं सूर्यंम् प्रणमाम्यहम ॥
लोहितं रथमारूढं सर्वलोकपितामहं । महापापहरं देवं तं सूर्यम् प्रणमाम्यहम ॥
त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरं । महापापहरं देवं तं सूर्यंम् प्रणमाम्यहम ॥
बृंहितम् तेज:पुंजं च वायुमाकाशमेव च । प्रभुं च सर्वलोकानाम् तं सूर्यंम् प्रणमाम्यहम ॥
बंधूकपुष्पसंकाशं हारकुण्डल भूषितं । एकचक्रधरं देवं तं सूर्यंम् प्रणमाम्यहम ॥
तं सूर्यम् जगत्कर्तारं महातेजप्रदीपनं । महापापहरं देवं तं सूर्यंम् प्रणमाम्यहम ॥
तं सूर्यम् जगतां नाथं ज्ञानविज्ञानमोक्षदं ।महापापहरं देवं तं सूर्यंम् प्रणमाम्यहम ॥
सुर्याष्टकं पठेन्नित्यं गृहपीडा प्रणाशनम् । अपुत्रो लभते पुत्रं दरिद्रो धनवन भवेत ॥
आमिषं मधुपानं य: करोति रवेर्दिने । सप्तजन्म भवेद्रोगी प्रतिजन्म दरिद्रता ॥
स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने । न व्याधी: शोकदारिद्र्यं सूर्यलोकं स गच्छति ॥
।इति सुर्याष्टकं संपूर्णं ।
श्रीकृष्णार्पणमस्तु
SURYA DWADASH NAAM STOTRAM
CONVENTION
Adityam prathamam nAm dwitIyam tu diwakaram | tritIyam Bhaskaram proktam chaturtham tu prabhAkaram ||
panchamam hardashvam ch shashTam trilokyalochanam | saptamam tu shasranshumashTamam tu vibhakaram ||
navamam syaddinkaram dashamam dwashatmakam | ekadasham trivedAtmA dwadasham sUryamev ch ||
dwadashaitaninamAni prAtahkAle sada paThet tasya kuShThAdi hrudrogo dAridryam naiv jayate ||
|| iti sribramhaNdpurane sUryadwadashNaam stotram sampUrNam ||
Notes & comments